Sunday, March 23, 2014



to
 
For
Against
to ण happens
 
to ण DOES NOT happens
 
रषाभ्यां नो ण समानपदे (८.४.१)
अह्नोऽदन्तात् (८.४.७)
अट्कुप्वाङ्नुस्व्यवायेपि (८.४.२ )
 
पूर्वपदात्संज्ञायामगः (८.४.३)
 
वनं पुरगामिश्चकासिध्रकाशारिकाकोटराग्नेभ्यः(८.४.४)
 
प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्योसंज्ञायामपि(८.४.५)
 
विभाषौषद्गिवनस्पतिभ्यः (८.४.६)
वाहनमाहितात् (८.४.८)
 
पानं देशे (८.४.९)
 
वा भावकरणयोः (८.४.१०)
प्रातिपदिकान्तनुम्विभक्तिषु च (८.४.११)
एकाजुत्तरपदे णः (८.४.१२)
 
                    कुमति च (८.४.१३)
 
उपसर्गादसमासेऽपि णोपदेशस्य (८.४.१४)
 
हिनुमीना (८.४.१५)
 
आनि लोट् (८.४.१६)
 
नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातितिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च ((८.४.१७)
 
शेषे विभाषाकखादावषान्तपदेशे (८.४.१८)
अनितेः (८.४.१९)
 
अन्तः (८.४.२०)
 
उभौ साभ्यासस्य (८.४.२१)
 
हन्तेरत्पूर्वस्य (८.४.२२)
 
वमोर्वा (८.४.२३)
अन्तरदेशे (८.४.२४)
 
अयनं च (८.४.२५)
 
छन्दस्यृदवग्रहात् (८.४.२६)
 
नश्च धातुस्थोरुषुभ्यः (८.४.२७)
 
उपसर्गात्बहुलम् (८.४.२८)
 
कृत्यचः (८.४.२९)
 
णेर्विभाषा (८.४.३०)
हलश्चेजुपधात् (८.४.३१)
 
इजादेः सनुमः (८.४.३२)
 
निंसनिक्षनिन्दाम् (८.४.३३)
 
 न भाभूपूकमि (८.४.३४)
 
षात्पदान्तात् (८.४.३५)
 
नशेः षान्तस्य (८.४.३६)
 
पदान्तस्य (८.४.३७)
 
पदव्यवायेपि (८.४.३८)
 
क्षुभ्नादिषु (८.४.३९)

No comments: