1
|
लट्
|
Present tense(time of Present action)
|
वर्तमानकालः
|
भवति
|
2
|
लिट्
|
Past tense(perfect) ( Remote Past)
|
परोक्षभूतः
|
बभूव
|
3
|
लुट्
|
Future tense(First or Periphrastic future)( future events not of today,
but of tomorrow)
|
अनद्यतन भविष्यत्कालः
|
भविता
|
4
|
लृट्
|
Future tense or simple future(today’s future and indefinite future)
|
सामान्य भविष्यत्कालः
|
भविष्यति
|
5
|
लङ्
|
Past tense ( Imperfect) Immediate Past, not today’s)
|
अनद्यतनभूतः
|
अभवत्
|
6
|
लुङ्
|
Past tense (Aorist) ( Today’s action)
|
सामान्यभूतः
|
अभूत्
|
7
|
लोट्
|
Imperative mood ( command, entreaty,let,may etc)
|
आज्ञाद्यर्थः
|
भवतु
|
8
|
विधिलिङ्
|
Potential mood ( should, ought, must,let ,may)
|
विध्यर्थः
|
भवेत्
|
9
|
आशीर्लिङ्
|
Benedictive mood (blessing etc.)
|
आशीरर्थः
|
भूयात्
|
10
|
लृङ्
|
Subjunctive or conditional past future( condition or supposition when the
action has not taken place)
|
क्रियातिपत्तिः
|
अभविष्यत्
|
Friday, May 11, 2012
लकार lakaara
Sunday, January 15, 2012
मार्टिन् ल्यूथर किंग
डा. मार्टिन्-लूथर-किंग
मार्टिन्लूथरकिंगमहोदयः अमेरिकादेशस्य एकः नेता आसीत् । तस्य जन्मदिनः १५ जानेवरी १९२९ । सः उत्तमः वक्ता आसीत् । तस्य प्रसिद्धं भाषणं ” मम स्वप्नं अस्ति" इति । स्वातन्त्र्यानन्तरं अपि अमेरिकादेशे कृष्णश्वेतवर्णजनयोः व्यवहारभेदः आसीत् । तस्य भेदस्य निवारणार्थं मार्टिनलूथरकिंगः प्रयत्नं कृतवान् ।
सः भारते गत्वा गान्धिस्मारकं दृष्टवान् । अहिंसावादिं गान्धिमार्गं सः अनुसृतवान् ।
४ एप्रिल १९६८ दिने सः गोलिपातेन दिवङ्गतः ।
सः नोबलपारितोषकं प्राप्तवान् आसीत् ।
मार्टिन्लूथरकिंगमहोदयः अमेरिकादेशस्य एकः नेता आसीत् । तस्य जन्मदिनः १५ जानेवरी १९२९ । सः उत्तमः वक्ता आसीत् । तस्य प्रसिद्धं भाषणं ” मम स्वप्नं अस्ति" इति । स्वातन्त्र्यानन्तरं अपि अमेरिकादेशे कृष्णश्वेतवर्णजनयोः व्यवहारभेदः आसीत् । तस्य भेदस्य निवारणार्थं मार्टिनलूथरकिंगः प्रयत्नं कृतवान् ।
सः भारते गत्वा गान्धिस्मारकं दृष्टवान् । अहिंसावादिं गान्धिमार्गं सः अनुसृतवान् ।
४ एप्रिल १९६८ दिने सः गोलिपातेन दिवङ्गतः ।
सः नोबलपारितोषकं प्राप्तवान् आसीत् ।
मकरसंक्रान्ति
मकरसन्क्रान्तिः
सूर्यः मकरराश्याम् प्रवेशति ।
एषः कृषिफलसमयः । कृषकाः सस्यसंग्रहकाले आनन्दिताः ।
यदा सूर्यः अग्रीम-राश्याम् प्रवेशति तदा संक्रान्तिः भवति । जानेवारी१४ दिनाङ्कसमये सूर्यः धनुराशितः मकरराश्यां प्रवेशति । ततः मकरसंक्रान्तिः इति नाम ।उत्तरायणे रविः गच्छति । एषः पुनितकालः ।
दिनः दीर्घः भवति। हेमन्तऋतु ह्रस्वः भवति ।महाभारते अपि भिष्मस्य इच्छामृत्युः उत्तरायणे बभूव।
भारते भिन्नभिन्नप्रदेशे भिन्नभिन्ननामानि प्रचलन्ति --यथा संक्रान्ति, मकरसन्क्रान्त, उत्तरायन ,माघि , पोङ्गल, माघबिहु, भोगलि बिहु, शिशुर् संक्रान्त, मकर विल्लकु इत्यादि ।
नेपालमध्ये- माघि , माघि संन्क्रान्ति । थायलॅन्डमध्ये शोन्ग्क्रान् । म्यानमारमध्ये (ब्रह्मदेशे) थिन्ग्यन् । कंबोडियामध्ये मोह संक्रान् ।
एतस्मिन् दिने शत्रुत्वं नष्टं करणीयम् । सर्वैः मैत्रिभावः स्वीकारणीयः । तिलगुडमिश्रितमधुरं मित्रता प्रदर्शति ।
शुभसंक्रान्तिः।
सूर्यः मकरराश्याम् प्रवेशति ।
एषः कृषिफलसमयः । कृषकाः सस्यसंग्रहकाले आनन्दिताः ।
यदा सूर्यः अग्रीम-राश्याम् प्रवेशति तदा संक्रान्तिः भवति । जानेवारी१४ दिनाङ्कसमये सूर्यः धनुराशितः मकरराश्यां प्रवेशति । ततः मकरसंक्रान्तिः इति नाम ।उत्तरायणे रविः गच्छति । एषः पुनितकालः ।
दिनः दीर्घः भवति। हेमन्तऋतु ह्रस्वः भवति ।महाभारते अपि भिष्मस्य इच्छामृत्युः उत्तरायणे बभूव।
भारते भिन्नभिन्नप्रदेशे भिन्नभिन्ननामानि प्रचलन्ति --यथा संक्रान्ति, मकरसन्क्रान्त, उत्तरायन ,माघि , पोङ्गल, माघबिहु, भोगलि बिहु, शिशुर् संक्रान्त, मकर विल्लकु इत्यादि ।
नेपालमध्ये- माघि , माघि संन्क्रान्ति । थायलॅन्डमध्ये शोन्ग्क्रान् । म्यानमारमध्ये (ब्रह्मदेशे) थिन्ग्यन् । कंबोडियामध्ये मोह संक्रान् ।
एतस्मिन् दिने शत्रुत्वं नष्टं करणीयम् । सर्वैः मैत्रिभावः स्वीकारणीयः । तिलगुडमिश्रितमधुरं मित्रता प्रदर्शति ।
शुभसंक्रान्तिः।
Thursday, January 5, 2012
नववर्षः २०१२
२०१२
नूतनवर्षस्य शुभाशयाः ।
ईश्वरस्य कृपा अस्तु ।
आत्मसंतुष्टं प्राप्नोतु।
स्वास्थ्यम् आप्नोतु ।
धनं वर्धताम् ।
सदा समृद्धिः आगच्छेत् ।
विद्याभ्यासाय समयं लभेत् ।
सुखशान्तिं लभेत् ।
कुटुम्बे शान्तता वर्तताम् ।
परमेश्वरस्य आशिर्वादानां
दुर्लभाः न भवेत् ।
जीवनस्य आनन्दं स्वीकरोतु ।
अन्येभ्यः सहाय्यम् करोतु ।
नववर्ष नवचैत्यन्यं ददातु ।
जयतु संस्कृतम् । जयतु मनुकुलम् ।
Subscribe to:
Posts (Atom)