डा. मार्टिन्-लूथर-किंग
मार्टिन्लूथरकिंगमहोदयः अमेरिकादेशस्य एकः नेता आसीत् । तस्य जन्मदिनः १५ जानेवरी १९२९ । सः उत्तमः वक्ता आसीत् । तस्य प्रसिद्धं भाषणं ” मम स्वप्नं अस्ति" इति । स्वातन्त्र्यानन्तरं अपि अमेरिकादेशे कृष्णश्वेतवर्णजनयोः व्यवहारभेदः आसीत् । तस्य भेदस्य निवारणार्थं मार्टिनलूथरकिंगः प्रयत्नं कृतवान् ।
सः भारते गत्वा गान्धिस्मारकं दृष्टवान् । अहिंसावादिं गान्धिमार्गं सः अनुसृतवान् ।
४ एप्रिल १९६८ दिने सः गोलिपातेन दिवङ्गतः ।
सः नोबलपारितोषकं प्राप्तवान् आसीत् ।
मार्टिन्लूथरकिंगमहोदयः अमेरिकादेशस्य एकः नेता आसीत् । तस्य जन्मदिनः १५ जानेवरी १९२९ । सः उत्तमः वक्ता आसीत् । तस्य प्रसिद्धं भाषणं ” मम स्वप्नं अस्ति" इति । स्वातन्त्र्यानन्तरं अपि अमेरिकादेशे कृष्णश्वेतवर्णजनयोः व्यवहारभेदः आसीत् । तस्य भेदस्य निवारणार्थं मार्टिनलूथरकिंगः प्रयत्नं कृतवान् ।
सः भारते गत्वा गान्धिस्मारकं दृष्टवान् । अहिंसावादिं गान्धिमार्गं सः अनुसृतवान् ।
४ एप्रिल १९६८ दिने सः गोलिपातेन दिवङ्गतः ।
सः नोबलपारितोषकं प्राप्तवान् आसीत् ।
No comments:
Post a Comment