Sunday, January 15, 2012

मकरसंक्रान्ति

मकरसन्क्रान्तिः
सूर्यः मकरराश्याम् प्रवेशति ।
एषः कृषिफलसमयः । कृषकाः सस्यसंग्रहकाले आनन्दिताः ।
यदा सूर्यः अग्रीम-राश्याम् प्रवेशति तदा संक्रान्तिः भवति । जानेवारी१४ दिनाङ्कसमये  सूर्यः धनुराशितः मकरराश्यां प्रवेशति । ततः मकरसंक्रान्तिः इति नाम ।उत्तरायणे रविः गच्छति । एषः पुनितकालः ।
दिनः दीर्घः भवति। हेमन्तऋतु ह्रस्वः भवति ।महाभारते अपि भिष्मस्य इच्छामृत्युः उत्तरायणे बभूव।
 भारते भिन्नभिन्नप्रदेशे भिन्नभिन्ननामानि प्रचलन्ति --यथा संक्रान्ति, मकरसन्क्रान्त, उत्तरायन ,माघि , पोङ्गल, माघबिहु, भोगलि बिहु, शिशुर् संक्रान्त, मकर विल्लकु  इत्यादि ।
नेपालमध्ये- माघि , माघि संन्क्रान्ति । थायलॅन्डमध्ये शोन्ग्क्रान् । म्यानमारमध्ये (ब्रह्मदेशे) थिन्ग्यन् । कंबोडियामध्ये मोह संक्रान् ।
एतस्मिन् दिने शत्रुत्वं नष्टं करणीयम् । सर्वैः मैत्रिभावः स्वीकारणीयः । तिलगुडमिश्रितमधुरं  मित्रता प्रदर्शति ।
शुभसंक्रान्तिः।

No comments: