Sunday, January 15, 2012

मार्टिन् ल्यूथर किंग

डा. मार्टिन्-लूथर-किंग
मार्टिन्लूथरकिंगमहोदयः अमेरिकादेशस्य एकः नेता आसीत् । तस्य जन्मदिनः १५ जानेवरी १९२९ । सः उत्तमः वक्ता आसीत् । तस्य प्रसिद्धं भाषणं ” मम स्वप्नं अस्ति" इति । स्वातन्त्र्यानन्तरं अपि अमेरिकादेशे कृष्णश्वेतवर्णजनयोः व्यवहारभेदः आसीत् ।  तस्य भेदस्य निवारणार्थं मार्टिनलूथरकिंगः  प्रयत्नं कृतवान् ।
सः भारते गत्वा गान्धिस्मारकं दृष्टवान् । अहिंसावादिं गान्धिमार्गं सः अनुसृतवान् ।
४ एप्रिल १९६८ दिने सः गोलिपातेन दिवङ्गतः ।
सः नोबलपारितोषकं प्राप्तवान्  आसीत् ।

मकरसंक्रान्ति

मकरसन्क्रान्तिः
सूर्यः मकरराश्याम् प्रवेशति ।
एषः कृषिफलसमयः । कृषकाः सस्यसंग्रहकाले आनन्दिताः ।
यदा सूर्यः अग्रीम-राश्याम् प्रवेशति तदा संक्रान्तिः भवति । जानेवारी१४ दिनाङ्कसमये  सूर्यः धनुराशितः मकरराश्यां प्रवेशति । ततः मकरसंक्रान्तिः इति नाम ।उत्तरायणे रविः गच्छति । एषः पुनितकालः ।
दिनः दीर्घः भवति। हेमन्तऋतु ह्रस्वः भवति ।महाभारते अपि भिष्मस्य इच्छामृत्युः उत्तरायणे बभूव।
 भारते भिन्नभिन्नप्रदेशे भिन्नभिन्ननामानि प्रचलन्ति --यथा संक्रान्ति, मकरसन्क्रान्त, उत्तरायन ,माघि , पोङ्गल, माघबिहु, भोगलि बिहु, शिशुर् संक्रान्त, मकर विल्लकु  इत्यादि ।
नेपालमध्ये- माघि , माघि संन्क्रान्ति । थायलॅन्डमध्ये शोन्ग्क्रान् । म्यानमारमध्ये (ब्रह्मदेशे) थिन्ग्यन् । कंबोडियामध्ये मोह संक्रान् ।
एतस्मिन् दिने शत्रुत्वं नष्टं करणीयम् । सर्वैः मैत्रिभावः स्वीकारणीयः । तिलगुडमिश्रितमधुरं  मित्रता प्रदर्शति ।
शुभसंक्रान्तिः।

Thursday, January 5, 2012

नववर्षः २०१२

२०१२
नूतनवर्षस्य शुभाशयाः ।

ईश्वरस्य कृपा अस्तु ।

आत्मसंतुष्टं प्राप्नोतु।

स्वास्थ्यम् आप्नोतु ।

धनं वर्धताम् ।

सदा समृद्धिः आगच्छेत् ।

विद्याभ्यासाय समयं लभेत् ।

सुखशान्तिं लभेत् ।

कुटुम्बे शान्तता वर्तताम् ।

परमेश्वरस्य आशिर्वादानां
 दुर्लभाः न भवेत् ।

जीवनस्य आनन्दं स्वीकरोतु ।

अन्येभ्यः सहाय्यम् करोतु ।

नववर्ष नवचैत्यन्यं ददातु ।


जयतु संस्कृतम् । जयतु मनुकुलम् ।