Sunday, March 23, 2014



to
 
For
Against
to ण happens
 
to ण DOES NOT happens
 
रषाभ्यां नो ण समानपदे (८.४.१)
अह्नोऽदन्तात् (८.४.७)
अट्कुप्वाङ्नुस्व्यवायेपि (८.४.२ )
 
पूर्वपदात्संज्ञायामगः (८.४.३)
 
वनं पुरगामिश्चकासिध्रकाशारिकाकोटराग्नेभ्यः(८.४.४)
 
प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्योसंज्ञायामपि(८.४.५)
 
विभाषौषद्गिवनस्पतिभ्यः (८.४.६)
वाहनमाहितात् (८.४.८)
 
पानं देशे (८.४.९)
 
वा भावकरणयोः (८.४.१०)
प्रातिपदिकान्तनुम्विभक्तिषु च (८.४.११)
एकाजुत्तरपदे णः (८.४.१२)
 
                    कुमति च (८.४.१३)
 
उपसर्गादसमासेऽपि णोपदेशस्य (८.४.१४)
 
हिनुमीना (८.४.१५)
 
आनि लोट् (८.४.१६)
 
नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातितिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च ((८.४.१७)
 
शेषे विभाषाकखादावषान्तपदेशे (८.४.१८)
अनितेः (८.४.१९)
 
अन्तः (८.४.२०)
 
उभौ साभ्यासस्य (८.४.२१)
 
हन्तेरत्पूर्वस्य (८.४.२२)
 
वमोर्वा (८.४.२३)
अन्तरदेशे (८.४.२४)
 
अयनं च (८.४.२५)
 
छन्दस्यृदवग्रहात् (८.४.२६)
 
नश्च धातुस्थोरुषुभ्यः (८.४.२७)
 
उपसर्गात्बहुलम् (८.४.२८)
 
कृत्यचः (८.४.२९)
 
णेर्विभाषा (८.४.३०)
हलश्चेजुपधात् (८.४.३१)
 
इजादेः सनुमः (८.४.३२)
 
निंसनिक्षनिन्दाम् (८.४.३३)
 
 न भाभूपूकमि (८.४.३४)
 
षात्पदान्तात् (८.४.३५)
 
नशेः षान्तस्य (८.४.३६)
 
पदान्तस्य (८.४.३७)
 
पदव्यवायेपि (८.४.३८)
 
क्षुभ्नादिषु (८.४.३९)

Sunday, July 21, 2013

न   to  ण


ऋ / र् / ष्   ------अट् , कुः ,पुः --------------------------------to
                 ---- अट् = स्वराः+हयव् = अ आ इ ई उ ऊ ए ऎ ओ औ  + ह् य् व्
                      कुः = कवर्गः = क ख ग घ ङ
                      पुः = पवर्गः  = प फ ब भ म 


ऋ / र् / ष्  ---------अ आ इ ई उ ऊ ए ऎ ओ औ ह् य् व्  क ख ग घ ङ प फ ब भ म  

                                                                ------ न  to

               

Monday, July 15, 2013

मुद्राः  - नाणकानि

भारतीय नाणकानि
१९५७ पूर्वं भारतीय नाणकानि
१ पै
३ पै =१पैसा
४ पैसाः =१आणा
१६ आणाः =१ रुपया
१५ रुपयाः =१ मोहर

Friday, May 11, 2012

लकार lakaara

1
लट्
Present tense(time of Present action)
वर्तमानकालः
भवति
2
लिट्
Past tense(perfect) ( Remote Past)
परोक्षभूतः
बभूव
3
लुट्
Future tense(First or Periphrastic future)( future events not of today, but of tomorrow)
अनद्यतन भविष्यत्कालः
भविता
4
लृट्
Future tense or simple future(today’s future and indefinite future)
सामान्य भविष्यत्कालः
भविष्यति
5
लङ्
Past tense ( Imperfect) Immediate Past, not today’s)
अनद्यतनभूतः
अभवत्
6
लुङ्
Past tense (Aorist) ( Today’s action)
सामान्यभूतः
अभूत्
7
लोट्
Imperative mood ( command, entreaty,let,may etc)
आज्ञाद्यर्थः
भवतु
8
विधिलिङ्
Potential mood ( should, ought, must,let ,may)
विध्यर्थः
भवेत्
9
आशीर्लिङ्
Benedictive mood (blessing etc.)
आशीरर्थः
भूयात्
10
लृङ्
Subjunctive or conditional past future( condition or supposition when the action has not taken place)
क्रियातिपत्तिः
अभविष्यत्

Sunday, January 15, 2012

मार्टिन् ल्यूथर किंग

डा. मार्टिन्-लूथर-किंग
मार्टिन्लूथरकिंगमहोदयः अमेरिकादेशस्य एकः नेता आसीत् । तस्य जन्मदिनः १५ जानेवरी १९२९ । सः उत्तमः वक्ता आसीत् । तस्य प्रसिद्धं भाषणं ” मम स्वप्नं अस्ति" इति । स्वातन्त्र्यानन्तरं अपि अमेरिकादेशे कृष्णश्वेतवर्णजनयोः व्यवहारभेदः आसीत् ।  तस्य भेदस्य निवारणार्थं मार्टिनलूथरकिंगः  प्रयत्नं कृतवान् ।
सः भारते गत्वा गान्धिस्मारकं दृष्टवान् । अहिंसावादिं गान्धिमार्गं सः अनुसृतवान् ।
४ एप्रिल १९६८ दिने सः गोलिपातेन दिवङ्गतः ।
सः नोबलपारितोषकं प्राप्तवान्  आसीत् ।

मकरसंक्रान्ति

मकरसन्क्रान्तिः
सूर्यः मकरराश्याम् प्रवेशति ।
एषः कृषिफलसमयः । कृषकाः सस्यसंग्रहकाले आनन्दिताः ।
यदा सूर्यः अग्रीम-राश्याम् प्रवेशति तदा संक्रान्तिः भवति । जानेवारी१४ दिनाङ्कसमये  सूर्यः धनुराशितः मकरराश्यां प्रवेशति । ततः मकरसंक्रान्तिः इति नाम ।उत्तरायणे रविः गच्छति । एषः पुनितकालः ।
दिनः दीर्घः भवति। हेमन्तऋतु ह्रस्वः भवति ।महाभारते अपि भिष्मस्य इच्छामृत्युः उत्तरायणे बभूव।
 भारते भिन्नभिन्नप्रदेशे भिन्नभिन्ननामानि प्रचलन्ति --यथा संक्रान्ति, मकरसन्क्रान्त, उत्तरायन ,माघि , पोङ्गल, माघबिहु, भोगलि बिहु, शिशुर् संक्रान्त, मकर विल्लकु  इत्यादि ।
नेपालमध्ये- माघि , माघि संन्क्रान्ति । थायलॅन्डमध्ये शोन्ग्क्रान् । म्यानमारमध्ये (ब्रह्मदेशे) थिन्ग्यन् । कंबोडियामध्ये मोह संक्रान् ।
एतस्मिन् दिने शत्रुत्वं नष्टं करणीयम् । सर्वैः मैत्रिभावः स्वीकारणीयः । तिलगुडमिश्रितमधुरं  मित्रता प्रदर्शति ।
शुभसंक्रान्तिः।

Thursday, January 5, 2012

नववर्षः २०१२

२०१२
नूतनवर्षस्य शुभाशयाः ।

ईश्वरस्य कृपा अस्तु ।

आत्मसंतुष्टं प्राप्नोतु।

स्वास्थ्यम् आप्नोतु ।

धनं वर्धताम् ।

सदा समृद्धिः आगच्छेत् ।

विद्याभ्यासाय समयं लभेत् ।

सुखशान्तिं लभेत् ।

कुटुम्बे शान्तता वर्तताम् ।

परमेश्वरस्य आशिर्वादानां
 दुर्लभाः न भवेत् ।

जीवनस्य आनन्दं स्वीकरोतु ।

अन्येभ्यः सहाय्यम् करोतु ।

नववर्ष नवचैत्यन्यं ददातु ।


जयतु संस्कृतम् । जयतु मनुकुलम् ।